A 83-28 Aitareyopaniṣad

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 83/28
Title: Aitareyopaniṣad
Dimensions: 25 x 11.5 cm x 79 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/547
Remarks:


Reel No. A 83-28 Inventory No. 1652

Title Aitareyopaniṣad

Remarks commentary: Aitareybhāṣyadīpikā

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 11.5 cm

Folios 79

Lines per Folio 10

Foliation figures in the upper left-hand and lower right-hand margins of the verso, beneath the Title: A / śi / Ṭī ai bhā and Rāmaḥ

Place of Deposit NAK

Accession No. 5/547

Manuscript Features

Stamp Nepal National Librray, || atha aitareyabhāṣyaṭīkāprāraṃbhaḥ dvitīyoṅka || 79

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

ātmā vā idam ity ādinā kevalatmavidyāraṃbhasyā[[vasaraṃ]] vaktuṃ vṛttṃ kīrttayati | parisamāptam iti tat pa(2)risamaptiḥ kathaṃ gamyata ity āśaṃkya tatphalopasaṃhārādity āha | eṣeti | parāgatiḥ paraṃ gaṃtavyaṃ phalam ity arthaḥ | upasaṃhā(3)ram eva vākyodāharaṇena darśayati | etad iti | (fol. 1v1–3)

End

idānīṃ phalakālepi(1) prārthyete śiṣyasyāvidyā tatkāryanivṛtti ācāryasya tādṛśaśiṣya darśanena vidyāsaṃpradāyapravṛtti(2) prayuktaḥ paritoṣaḥ phalaṃ anena maṃtrapāṭhena vidyotpatteḥ purā vidyā pratibaṃdhakā vighnāḥ parihṛyaṃte vidyo(3)tpatter ūrdhvam asaṃbhāvanāvipatītabhāvanotpādakavighnāḥ parihriyaṃte | avatu vaktaram ity abhyāso ʼdhyā(4)yaparisamāptyarthaḥ | dvitīyāraṇyka parisamāptyarthaś ca | (fol. 78v8:79r4)

Colophon

iti saptamādhyāyadīpikā samāptā || oṃ ta(5)tsat || śrī || ❁ || śrī || ❁ || ||

śrīrāmāya namaḥ ||

śrīrāmāya nama ||

śrīgopālāya namaḥ || || (fol. 79r4–5)

Microfilm Details

Reel No. A 83/28

Exposures 80

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 05-04-2005

Bibliography