A 83-28 Aitareyopaniṣad
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 83/28
Title: Aitareyopaniṣad
Dimensions: 25 x 11.5 cm x 79 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/547
Remarks:
Reel No. A 83-28 Inventory No. 1652
Title Aitareyopaniṣad
Remarks commentary: Aitareybhāṣyadīpikā
Subject Upaniṣad
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.0 x 11.5 cm
Folios 79
Lines per Folio 10
Foliation figures in the upper left-hand and lower right-hand margins of the verso, beneath the Title: A / śi / Ṭī ai bhā and Rāmaḥ
Place of Deposit NAK
Accession No. 5/547
Manuscript Features
Stamp Nepal National Librray, || atha aitareyabhāṣyaṭīkāprāraṃbhaḥ dvitīyoṅka || 79
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
ātmā vā idam ity ādinā kevalatmavidyāraṃbhasyā[[vasaraṃ]] vaktuṃ vṛttṃ kīrttayati | parisamāptam iti tat pa(2)risamaptiḥ kathaṃ gamyata ity āśaṃkya tatphalopasaṃhārādity āha | eṣeti | parāgatiḥ paraṃ gaṃtavyaṃ phalam ity arthaḥ | upasaṃhā(3)ram eva vākyodāharaṇena darśayati | etad iti | (fol. 1v1–3)
End
idānīṃ phalakālepi(1) prārthyete śiṣyasyāvidyā tatkāryanivṛtti ācāryasya tādṛśaśiṣya darśanena vidyāsaṃpradāyapravṛtti(2) prayuktaḥ paritoṣaḥ phalaṃ anena maṃtrapāṭhena vidyotpatteḥ purā vidyā pratibaṃdhakā vighnāḥ parihṛyaṃte vidyo(3)tpatter ūrdhvam asaṃbhāvanāvipatītabhāvanotpādakavighnāḥ parihriyaṃte | avatu vaktaram ity abhyāso ʼdhyā(4)yaparisamāptyarthaḥ | dvitīyāraṇyka parisamāptyarthaś ca | (fol. 78v8:79r4)
Colophon
iti saptamādhyāyadīpikā samāptā || oṃ ta(5)tsat || śrī || ❁ || śrī || ❁ || ||
śrīrāmāya namaḥ ||
śrīrāmāya nama ||
śrīgopālāya namaḥ || || (fol. 79r4–5)
Microfilm Details
Reel No. A 83/28
Exposures 80
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 05-04-2005
Bibliography